B 104-11 Saddharmapuṇḍarīka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 104/11
Title: Saddharmapuṇḍarīka
Dimensions: 43 x 12 cm x 179 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/781
Remarks:


Reel No. B 104-11 Inventory No. 59003

Title Saddharmapuṇḍarīkasūtrarāja

Subject Bauddha Darśana

Language Sanskrit

Reference SSP, p. 154a, no. 5751

Manuscript Details

Script Newari

Material paper

State complete

Size 43.0 x 12.0 cm

Folios 179

Lines per Folio 7

Foliation figures in the middle right-hand margin and leetters in the middle left-hand margin of the verso

Date of Copying NS 934

King Rājarājendra śāha

Place of Deposit NAK

Accession No. 3/781

Manuscript Features

Two copies of fols. 1v, copied in another hand.

Excerpts

Beginning

śrī3saddharmapundarīkā(!)

❖ oṃ namaḥ sarvabuddhabodhisattvebhyaḥ ||

vaipulyasūtrarājaṃ

paramārthena yāvatā ca nirddeśaṃ

saddharmapuṇḍarīkaṃ

sattvāya mahāpathaṃ vakṣye ||

evaṃ mayāśrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhakūta(!)parvvate mahatābhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣuśataiḥ sarvvair ahabhiḥ kṣinā(!)śravair nikleśau vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñāiḥ rājānyayair mahānāgaiḥ kṛtakṛtaiḥ kṛtakaraṇīyair apahṛtabhāraiḥ aśu(drā)ptasvakārthaiḥ parikṣīṇabhava saṃvojanaiḥ (!) (fol. 1v1–4)

End

taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ saṃyaksaṃbuddhasya⟨ḥ⟩ stūpāṃ yathābhūmau sthāpayāmāsa || tasyāpi tathāgatasyārhaṃtaḥ samyaksaṃbuddhasya jathāsukhaviharatām ārocayāmāsa iti || || idam avocad bhagavānāttamanasas te asaṃkhyāstathāgatā arhaṃtaḥ saṃmyaksaṃbuddhā anyalokadhātNAK āgatāḥ ratnabṛkṣamūle siṃhāsano praviṣṭā prabhūta || || ratnāś ca tathāgatoʼrhaṃ samyaksaṃbuddhaḥ sa ca sarvāvāṃ, (!) bodhi⟨sadhi⟩sattvagaṇās te ca viśiṣṭacāritrapramuṣā(!) aprameyāḥ bodhosattvāḥ mahāsattvāḥ ja(!) pṛthivī parebhyā(!)tyuṃgato sa ca mahāśrāvakā sā ca catuṣ parṣat sadevamānuṣāsuragandharvvaś ca loko bhagavato bhākhitaṃ abhyanandan iti || ||

...

samāptaṃ saddharmaparyāyaṃ sūtrāntamahāvaipulyaṃ bodhisattvācacādaṃ(!) sarvabuddhaparigrahaṃ sarvabuddharahasyaṃ sarvabuddhanigūḍhaṃ sarvvabuddhajāti || sarvvabuddhaguhyasthānaṃ | sarvvabuddhabodhimaṇḍa[la]m | sarvvabuddhadharmmacakrapravarttanaṃ | sarvvabuddhaikaghanaśarīraṃ; sarvvopāyakausalyamekayānanirddeśam | paramārthanirhāranirddeśam iti || || (fol. 178r5–178v6)

Colophon

iti āryyaśrī||sadharmmapunda(!)rīkā nāma māhāyānaśūtraṃ parisamāptaḥ || ||

ye dharmā hetuprabhāvā(!)

hetu[s] tekhāṃ athāgata(!) he(!)vadat

...

adyaḥ śrīmat śrī3śākyasiṃhatathāgatasya buddhakṣaśtre bhadrakalpe ... nepāleśvaraśrī3 rājarājyendravikramasāhaḥ devasya sadāsamalavijayināṃ prabhu thākurasya vijayarājye

...

likhitaṃ || śuvarṇṇapatārimahānagarayā, maitrīpurimahā⟨vihā⟩vihārayā śrīvajrācārjyaḥ sarvvārthasiddheṇa jiṇṇa udhāra yānā julaṃ ||○ || śreyostu saṃvat 934 mti vaiśākhamāse śukrapakṣe trayodaśyā⟨yā⟩ṃ tithau citrānakṣatre; śuddhijoge; jathākarṇṇamuhū[r]tte saniścavārasare mekharāsigate savitari, kanya(!)rāsigate candramasi || ❁ || ... sarvvadākāle śubhaṃ bhūyāt || ❁ || ❁ || (fol. 178v6–179v7)

Microfilm Details

Reel No. B 104/11

Date of Filming not indicated

Exposures 183

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 02-01-2009

Bibliography