B 104-11 Saddharmapuṇḍarīka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 104/11
Title: Saddharmapuṇḍarīka
Dimensions: 43 x 12 cm x 179 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/781
Remarks:
Reel No. B 104-11 Inventory No. 59003
Title Saddharmapuṇḍarīkasūtrarāja
Subject Bauddha Darśana
Language Sanskrit
Reference SSP, p. 154a, no. 5751
Manuscript Details
Script Newari
Material paper
State complete
Size 43.0 x 12.0 cm
Folios 179
Lines per Folio 7
Foliation figures in the middle right-hand margin and leetters in the middle left-hand margin of the verso
Date of Copying NS 934
King Rājarājendra śāha
Place of Deposit NAK
Accession No. 3/781
Manuscript Features
Two copies of fols. 1v, copied in another hand.
Excerpts
Beginning
śrī3saddharmapundarīkā(!)
❖ oṃ namaḥ sarvabuddhabodhisattvebhyaḥ ||
vaipulyasūtrarājaṃ
paramārthena yāvatā ca nirddeśaṃ
saddharmapuṇḍarīkaṃ
sattvāya mahāpathaṃ vakṣye ||
evaṃ mayāśrutam ekasmin samaye bhagavān rājagṛhe viharati sma || gṛddhakūta(!)parvvate mahatābhikṣusaṃghena sārddhaṃ dvādaśabhir bhikṣuśataiḥ sarvvair ahabhiḥ kṣinā(!)śravair nikleśau vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñāiḥ rājānyayair mahānāgaiḥ kṛtakṛtaiḥ kṛtakaraṇīyair apahṛtabhāraiḥ aśu(drā)ptasvakārthaiḥ parikṣīṇabhava saṃvojanaiḥ (!) (fol. 1v1–4)
End
taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ saṃyaksaṃbuddhasya⟨ḥ⟩ stūpāṃ yathābhūmau sthāpayāmāsa || tasyāpi tathāgatasyārhaṃtaḥ samyaksaṃbuddhasya jathāsukhaviharatām ārocayāmāsa iti || || idam avocad bhagavānāttamanasas te asaṃkhyāstathāgatā arhaṃtaḥ saṃmyaksaṃbuddhā anyalokadhātNAK āgatāḥ ratnabṛkṣamūle siṃhāsano praviṣṭā prabhūta || || ratnāś ca tathāgatoʼrhaṃ samyaksaṃbuddhaḥ sa ca sarvāvāṃ, (!) bodhi⟨sadhi⟩sattvagaṇās te ca viśiṣṭacāritrapramuṣā(!) aprameyāḥ bodhosattvāḥ mahāsattvāḥ ja(!) pṛthivī parebhyā(!)tyuṃgato sa ca mahāśrāvakā sā ca catuṣ parṣat sadevamānuṣāsuragandharvvaś ca loko bhagavato bhākhitaṃ abhyanandan iti || ||
...
samāptaṃ saddharmaparyāyaṃ sūtrāntamahāvaipulyaṃ bodhisattvācacādaṃ(!) sarvabuddhaparigrahaṃ sarvabuddharahasyaṃ sarvabuddhanigūḍhaṃ sarvvabuddhajāti || sarvvabuddhaguhyasthānaṃ | sarvvabuddhabodhimaṇḍa[la]m | sarvvabuddhadharmmacakrapravarttanaṃ | sarvvabuddhaikaghanaśarīraṃ; sarvvopāyakausalyamekayānanirddeśam | paramārthanirhāranirddeśam iti || || (fol. 178r5–178v6)
Colophon
iti āryyaśrī||sadharmmapunda(!)rīkā nāma māhāyānaśūtraṃ parisamāptaḥ || ||
ye dharmā hetuprabhāvā(!)
hetu[s] tekhāṃ athāgata(!) he(!)vadat
...
adyaḥ śrīmat śrī3śākyasiṃhatathāgatasya buddhakṣaśtre bhadrakalpe ... nepāleśvaraśrī3 rājarājyendravikramasāhaḥ devasya sadāsamalavijayināṃ prabhu thākurasya vijayarājye
...
likhitaṃ || śuvarṇṇapatārimahānagarayā, maitrīpurimahā⟨vihā⟩vihārayā śrīvajrācārjyaḥ sarvvārthasiddheṇa jiṇṇa udhāra yānā julaṃ ||○ || śreyostu saṃvat 934 mti vaiśākhamāse śukrapakṣe trayodaśyā⟨yā⟩ṃ tithau citrānakṣatre; śuddhijoge; jathākarṇṇamuhū[r]tte saniścavārasare mekharāsigate savitari, kanya(!)rāsigate candramasi || ❁ || ... sarvvadākāle śubhaṃ bhūyāt || ❁ || ❁ || (fol. 178v6–179v7)
Microfilm Details
Reel No. B 104/11
Date of Filming not indicated
Exposures 183
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 02-01-2009
Bibliography